Original

स वध्यमानः समरे भारद्वाजेन सात्यकिः ।नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते ॥ १० ॥

Segmented

स वध्यमानः समरे भारद्वाजेन सात्यकिः न अभ्यपद्यत कर्तव्यम् किंचिद् एव विशाम् पते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan
कर्तव्यम् कर्तव्य pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s