Original

त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः ।अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप ॥ ९ ॥

Segmented

त एनम् भृश-संक्रुद्धाः सर्वतः प्रवरा रथैः अभ्यद्रवन्त संक्रुद्धा भीमसेन-आदयः नृप

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
सर्वतः सर्वतस् pos=i
प्रवरा प्रवर pos=a,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
भीमसेन भीमसेन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s