Original

तं तथा युध्यमानं तु मायायुद्धविशारदम् ।अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥ ८ ॥

Segmented

तम् तथा युध्यमानम् तु माया-युद्ध-विशारदम् अलम्बुसम् राक्षस-इन्द्रम् दृष्ट्वा अक्रुध्यन्त पाण्डवाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
माया माया pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अक्रुध्यन्त क्रुध् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p