Original

यां यां घटोत्कचो युद्धे मायां दर्शयते नृप ।तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥ ७ ॥

Segmented

याम् याम् घटोत्कचो युद्धे मायाम् दर्शयते नृप ताम् ताम् अलम्बुसो राजन् मायया एव निजघ्निवान्

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
मायाम् माया pos=n,g=f,c=2,n=s
दर्शयते दर्शय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मायया माया pos=n,g=f,c=3,n=s
एव एव pos=i
निजघ्निवान् निहन् pos=va,g=m,c=1,n=s,f=part