Original

मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् ।मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥ ६ ॥

Segmented

माया-शत-सृज् दृप्तौ मोहयन्तौ परस्परम् माया-युद्धे सु कुशलौ माया-युद्धम् अयुध्यताम्

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
शत शत pos=n,comp=y
सृज् सृज् pos=a,g=m,c=1,n=d
दृप्तौ दृप् pos=va,g=m,c=1,n=d,f=part
मोहयन्तौ मोहय् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
माया माया pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
कुशलौ कुशल pos=a,g=m,c=1,n=d
माया माया pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अयुध्यताम् युध् pos=v,p=3,n=d,l=lan