Original

तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् ।विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥ ४ ॥

Segmented

तथा एव अलम्बुषः राजन् हैडिम्बम् युद्ध-दुर्मदम् विद्ध्वा विद्ध्वा अनदत् हृष्टः पूरयन् खम् समन्ततः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
विद्ध्वा व्यध् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
खम् pos=n,g=n,c=2,n=s
समन्ततः समन्ततः pos=i