Original

ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् ।निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥ ३० ॥

Segmented

ततो निनादः सु महान् समुत्थितः स शङ्ख-नानाविध-बाण-घोषवान् निशम्य तम् प्रत्यनदन् तु कौरवास् ततो ध्वनिः भुवनम् अथ अस्पृशत् भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निनादः निनाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
pos=i
शङ्ख शङ्ख pos=n,comp=y
नानाविध नानाविध pos=a,comp=y
बाण बाण pos=n,comp=y
घोषवान् घोषवत् pos=a,g=m,c=1,n=s
निशम्य निशामय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यनदन् प्रतिनद् pos=v,p=3,n=p,l=lan
तु तु pos=i
कौरवास् कौरव pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
भुवनम् भुवन pos=n,g=n,c=2,n=s
अथ अथ pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i