Original

अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ।घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥ ३ ॥

Segmented

अलम्बुसो भृशम् क्रुद्धो घटोत्कचम् अताडयत् घटोत्कचः तु विंशत्या नाराचानाम् स्तनान्तरे अलम्बुसम् अथो विद्ध्वा सिंह-वत् व्यनदत् मुहुः

Analysis

Word Lemma Parse
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
अथो अथो pos=i
विद्ध्वा व्यध् pos=vi
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i