Original

स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते ।रिपुं निहत्याभिननन्द वै तदा अलम्बुसं पक्वमलम्बुसं यथा ॥ २९ ॥

Segmented

स पूज्यमानः पितृभिः स बान्धवैः घटोत्कचः कर्मणि दुष्करे कृते रिपुम् निहत्य अभिननन्द वै तदा अलम्बुसम् पक्वम् अलम्बुसम् यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूज्यमानः पूजय् pos=va,g=m,c=1,n=s,f=part
पितृभिः पितृ pos=n,g=m,c=3,n=p
pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
दुष्करे दुष्कर pos=a,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
रिपुम् रिपु pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
अभिननन्द अभिनन्द् pos=v,p=3,n=s,l=lit
वै वै pos=i
तदा तदा pos=i
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
पक्वम् पक्व pos=a,g=m,c=2,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
यथा यथा pos=i