Original

घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।मुमोच बलवन्नादं बलं हत्वेव वासवः ॥ २८ ॥

Segmented

घटोत्कचः तु तत् हत्वा रक्षो बलवताम् वरम् मुमोच बलवत्-नादम् बलम् हत्वा इव वासवः

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
रक्षो रक्षस् pos=n,g=n,c=2,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=n,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s