Original

जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः ।यदृच्छया निपतितं भूमावङ्गारकं यथा ॥ २७ ॥

Segmented

जनाः च तद् ददृशिरे रक्षः कौतूहल-अन्विताः यदृच्छया निपतितम् भूमौ अङ्गारकम् यथा

Analysis

Word Lemma Parse
जनाः जन pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
रक्षः रक्षस् pos=n,g=n,c=2,n=s
कौतूहल कौतूहल pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
अङ्गारकम् अङ्गारक pos=n,g=m,c=2,n=s
यथा यथा pos=i