Original

तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ।हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥ २६ ॥

Segmented

तावकाः च हतम् दृष्ट्वा राक्षस-इन्द्रम् महा-बलम् अलम्बुसम् भीम-रूपम् विशीर्णम् इव पर्वतम् हाहाकारम् अकुर्वन्त सैन्यानि भरत-ऋषभ

Analysis

Word Lemma Parse
तावकाः तावक pos=a,g=m,c=1,n=p
pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
विशीर्णम् विशृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
हाहाकारम् हाहाकार pos=n,g=m,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s