Original

स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः ।घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥ २४ ॥

Segmented

स विस्फुट्-सर्व-अङ्गः चूर्णित-अस्थि-विभूषणः घटोत्कचेन वीरेण हतः साल-कटंकटः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विस्फुट् विस्फुट् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
चूर्णित चूर्णय् pos=va,comp=y,f=part
अस्थि अस्थि pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
साल साल pos=n,comp=y
कटंकटः कटंकट pos=n,g=m,c=1,n=s