Original

बललाघवसंपन्नः संपन्नो विक्रमेण च ।भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥ २३ ॥

Segmented

बल-लाघव-सम्पन्नः सम्पन्नो विक्रमेण च भैमसेनी रणे क्रुद्धः सर्व-सैन्यानि अभीषयत्

Analysis

Word Lemma Parse
बल बल pos=n,comp=y
लाघव लाघव pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
सम्पन्नो सम्पद् pos=va,g=m,c=1,n=s,f=part
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
pos=i
भैमसेनी भैमसेनि pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अभीषयत् भीषय् pos=v,p=3,n=s,l=lan