Original

समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः ।निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥ २२ ॥

Segmented

समुत्क्षिप्य च बाहुभ्याम् आविध्य च पुनः पुनः निष्पिपेष क्षितौ क्षिप्रम् पूर्ण-कुंभम् इव अश्मनि

Analysis

Word Lemma Parse
समुत्क्षिप्य समुत्क्षिप् pos=vi
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
आविध्य आव्यध् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
निष्पिपेष निष्पिष् pos=v,p=3,n=s,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
पूर्ण पृ pos=va,comp=y,f=part
कुंभम् कुम्भ pos=n,g=m,c=2,n=s
इव इव pos=i
अश्मनि अश्मन् pos=n,g=m,c=7,n=s