Original

ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् ।प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥ २० ॥

Segmented

ततस् ते पाण्डवा राजन् समन्तात् निशितान् शरान् प्रेषयामासुः उद्विग्ना हैडिम्बः च घटोत्कचः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
समन्तात् समन्तात् pos=i
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
प्रेषयामासुः प्रेषय् pos=v,p=3,n=p,l=lit
उद्विग्ना उद्विज् pos=va,g=m,c=1,n=p,f=part
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s