Original

तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥ २ ॥

Segmented

तयोः प्रतिभयम् युद्धम् आसीद् राक्षस-सिंहयोः कुर्वतोः विविधा मायाः शक्र-शम्बरयोः इव

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
प्रतिभयम् प्रतिभय pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
कुर्वतोः कृ pos=va,g=m,c=6,n=d,f=part
विविधा विविध pos=a,g=f,c=2,n=p
मायाः माया pos=n,g=f,c=2,n=p
शक्र शक्र pos=n,comp=y
शम्बरयोः शम्बर pos=n,g=m,c=6,n=d
इव इव pos=i