Original

ते शरा नतपर्वाणो विविशू राक्षसं तदा ।रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥ १९ ॥

Segmented

ते शरा नत-पर्वन् विविशू राक्षसम् तदा रुषिताः पन्नगा यद्वद् गिरिम् उग्रा महा-बलाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=1,n=p
विविशू विश् pos=v,p=3,n=p,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तदा तदा pos=i
रुषिताः रुष् pos=va,g=m,c=1,n=p,f=part
पन्नगा पन्नग pos=n,g=m,c=1,n=p
यद्वद् यद्वत् pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s
उग्रा उग्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p