Original

सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ।व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥ १८ ॥

Segmented

सो ऽतिविद्धो बलवता राक्षस-इन्द्रः महा-बलः व्यसृजत् सायकान् तूर्णम् स्वर्ण-पुङ्खान् शिला-शितान्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सायकान् सायक pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part