Original

तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ।हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥ १७ ॥

Segmented

तम् क्रुद्धम् राक्षसम् युद्धे प्रतिक्रुद्धः तु राक्षसः हैडिम्बो भरत-श्रेष्ठ शरैः विव्याध सप्तभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रतिक्रुद्धः प्रतिक्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
हैडिम्बो हैडिम्ब pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p