Original

सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः ।प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥ १६ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः सर्वतस् तैः महा-रथैः प्रतिविव्याध तान् सर्वान् पञ्चभिः पञ्चभिः शरैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
सर्वतस् सर्वतस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p