Original

हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ।पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥ १५ ॥

Segmented

हैडिम्बो राक्षसम् विद्ध्वा युद्धे पञ्चाशता शरैः पुनः विव्याध सप्तत्या ननाद च महा-बलः

Analysis

Word Lemma Parse
हैडिम्बो हैडिम्ब pos=n,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s