Original

तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः ।युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ।नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥ १४ ॥

Segmented

तम् भीमसेनो नवभिः सहदेवः च पञ्चभिः युधिष्ठिरः शतेन एव राक्षसम् प्रत्यविध्यत नकुलः च चतुःषष्ट्या द्रौपदेयाः त्रिभिः त्रिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p