Original

नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष ।पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥ १३ ॥

Segmented

पञ्चभिः पञ्चभिः विद्ध्वा घोरम् नादम् ननाद ह

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
घोरम् घोर pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i