Original

स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् ।मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ।युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ १२ ॥

Segmented

स विस्फार्य धनुः घोरम् इन्द्र-अशनि-सम-स्वनम् मारुतिम् पञ्चविंशत्या भैमसेनिम् च पञ्चभिः युधिष्ठिरम् त्रिभिः विद्ध्वा सहदेवम् च सप्तभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विस्फार्य विस्फारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
मारुतिम् मारुति pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p