Original

स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ।तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥ ११ ॥

Segmented

स तेषाम् अस्त्र-वेगम् तम् प्रतिहत्य अस्त्र-मायया तस्माद् रथ-व्रजात् मुक्तः वन-दाहात् इव द्विपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अस्त्र अस्त्र pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतिहत्य प्रतिहन् pos=vi
अस्त्र अस्त्र pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
रथ रथ pos=n,comp=y
व्रजात् व्रज pos=n,g=m,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
वन वन pos=n,comp=y
दाहात् दाह pos=n,g=m,c=5,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s