Original

त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥ १० ॥

Segmented

त एनम् कोष्ठकीकृत्य रथ-वंशेन मारिष सर्वतो व्यकिरन् बाणैः उल्काभिः इव कुञ्जरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
सर्वतो सर्वतस् pos=i
व्यकिरन् विकृ pos=v,p=3,n=p,l=lan
बाणैः बाण pos=n,g=m,c=3,n=p
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s