Original

धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी ।वीरधन्वा महेष्वासो वारयामास भारत ॥ ९ ॥

Segmented

धृष्टकेतुम् अथ आयान्तम् द्रोण-हेतोः पराक्रमी वीरधन्वा महा-इष्वासः वारयामास भारत

Analysis

Word Lemma Parse
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
वीरधन्वा वीरधन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s