Original

तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः ।सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ॥ ८ ॥

Segmented

तम् निहत्य रणे हृष्टो बृहत्क्षत्रो महा-रथः सहसा अभ्यपतत् सैन्यम् तावकम् पार्थ-कारणात्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
बृहत्क्षत्रो बृहत्क्षत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तावकम् तावक pos=a,g=n,c=2,n=s
पार्थ पार्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s