Original

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् ।सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ॥ ७ ॥

Segmented

तत् छिन्नम् सहसा तस्य शिरः कुञ्चित-मूर्धजम् स किरीटम् महीम् प्राप्य बभौ ज्योतिः इव अम्बरात्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
सहसा सहसा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
कुञ्चित कुञ्चय् pos=va,comp=y,f=part
मूर्धजम् मूर्धज pos=n,g=n,c=1,n=s
pos=i
किरीटम् किरीट pos=n,g=n,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
बभौ भा pos=v,p=3,n=s,l=lit
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s