Original

ततोऽपरेण भल्लेन पीतेन निशितेन च ।जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ॥ ६ ॥

Segmented

ततो ऽपरेण भल्लेन पीतेन निशितेन च जहार नृपतेः कायतः शिरः ज्वलित-कुण्डलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
पीतेन पीत pos=a,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
जहार हृ pos=v,p=3,n=s,l=lit
नृपतेः नृपति pos=n,g=m,c=6,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s