Original

अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव ।व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ॥ ५ ॥

Segmented

अथ अन्यत् धनुः आदाय बृहत्क्षत्रो हसन्न् इव व्यश्व-सूत-ध्वजम् चक्रे क्षेमधूर्तिम् महा-रथम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
बृहत्क्षत्रो बृहत्क्षत्र pos=n,g=m,c=1,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
क्षेमधूर्तिम् क्षेमधूर्ति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s