Original

अथैनं छिन्नधन्वानं शरेण नतपर्वणा ।विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ॥ ४ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् शरेण नत-पर्वणा विव्याध हृदये तूर्णम् प्रवरम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p