Original

ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी ।सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ॥ ३९ ॥

Segmented

ततो द्रोणो भृशम् क्रुद्धः सहसा उद्वृत्य चक्षुषी सात्यकिम् सत्य-कर्माणम् स्वयम् एव अभिदुद्रुवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
उद्वृत्य उद्वृत् pos=vi
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
अभिदुद्रुवे अभिद्रु pos=v,p=3,n=s,l=lit