Original

भज्यमानं बलं राजन्सात्वतेन महात्मना ।नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ॥ ३८ ॥

Segmented

भज्यमानम् बलम् राजन् सात्वतेन महात्मना न अभ्यवर्तत युद्धाय त्रासितम् दीर्घ-बाहुना

Analysis

Word Lemma Parse
भज्यमानम् भञ्ज् pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
युद्धाय युद्ध pos=n,g=n,c=4,n=s
त्रासितम् त्रासय् pos=va,g=n,c=1,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
बाहुना बाहु pos=n,g=m,c=3,n=s