Original

नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः ।विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ॥ ३७ ॥

Segmented

नाशयित्वा रणे सैन्यम् त्वदीयम् माधव-उत्तमः विधुन्वानो धनुः श्रेष्ठम् व्यभ्राजत महा-यशाः

Analysis

Word Lemma Parse
नाशयित्वा नाशय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
त्वदीयम् त्वदीय pos=a,g=n,c=2,n=s
माधव माधव pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
विधुन्वानो विधू pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s