Original

अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् ।तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ।नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ॥ ३५ ॥

Segmented

अयोधयन् रणे शूराः सात्वतम् युद्ध-दुर्मदम् न अति कृच्छ्रात् हसन् एव विजिग्ये पुरुष-ऋषभ

Analysis

Word Lemma Parse
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
pos=i
अति अति pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s