Original

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः ।भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ॥ ३४ ॥

Segmented

विसृजन्तः शरान् च एव तोमरान् च सहस्रशः भिन्दिपालान् तथा प्रासान् मुद्गरान् मुसलान् अपि

Analysis

Word Lemma Parse
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तोमरान् तोमर pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
भिन्दिपालान् भिन्दिपाल pos=n,g=m,c=2,n=p
तथा तथा pos=i
प्रासान् प्रास pos=n,g=m,c=2,n=p
मुद्गरान् मुद्गर pos=n,g=m,c=2,n=p
मुसलान् मुसल pos=n,g=m,c=2,n=p
अपि अपि pos=i