Original

कुमारे निहते तस्मिन्मगधस्य सुते प्रभो ।मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ॥ ३३ ॥

Segmented

कुमारे निहते तस्मिन् मगधस्य सुते प्रभो मागधाः सर्वतो यत्ता युयुधानम् उपाद्रवन्

Analysis

Word Lemma Parse
कुमारे कुमार pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
मगधस्य मगध pos=n,g=m,c=6,n=s
सुते सुत pos=n,g=m,c=7,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
मागधाः मागध pos=n,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan