Original

तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् ।साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ॥ ३२ ॥

Segmented

तान् निवार्य शराञ् शूरः शैनेयः कृतहस्त-वत् स अश्व-सूत-ध्वजम् बाणैः व्याघ्रदत्तम् अपातयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निवार्य निवारय् pos=vi
शराञ् शर pos=n,g=m,c=2,n=p
शूरः शूर pos=n,g=m,c=1,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
व्याघ्रदत्तम् व्याघ्रदत्त pos=n,g=m,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan