Original

सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः ।चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ॥ ३१ ॥

Segmented

सात्यकिम् व्याघ्रदत्तः तु शरैः संनत-पर्वभिः चक्रे ऽदृश्यम् स अश्व-सूतम् स ध्वजम् पृतना-अन्तरे

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
व्याघ्रदत्तः व्याघ्रदत्त pos=n,g=m,c=1,n=s
तु तु pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
ऽदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
पृतना पृतना pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s