Original

नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् ।मुहूर्ताज्जितवान्संख्ये तदद्भुतमिवाभवत् ॥ ३० ॥

Segmented

नकुलः ते सुतम् राजन् विकर्णम् पृथु-लोचनम् मुहूर्तात् जितः संख्ये तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
पृथु पृथु pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan