Original

क्षेमधूर्तिस्तु संक्रुद्धः केकयस्य महात्मनः ।धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ ३ ॥

Segmented

क्षेमधूर्ति तु संक्रुद्धः केकयस्य महात्मनः

Analysis

Word Lemma Parse
क्षेमधूर्ति क्षेमधूर्ति pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
केकयस्य केकय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s