Original

हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर ।राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ॥ २९ ॥

Segmented

हाहाकारो महान् आसीत् त्रिगर्तानाम् जनेश्वर राज-पुत्रम् हतम् दृष्ट्वा निरमित्रम् महा-बलम्

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
निरमित्रम् निरमित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s