Original

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत ।यथा दाशरथी रामः खरं हत्वा महाबलम् ॥ २८ ॥

Segmented

तम् तु हत्वा महा-बाहुः सहदेवो व्यरोचत यथा दाशरथी रामः खरम् हत्वा महा-बलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
दाशरथी दाशरथि pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
खरम् खर pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s