Original

स पपात रथोपस्थान्निरमित्रो जनेश्वरः ।त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ॥ २७ ॥

Segmented

स पपात रथोपस्थात् निरमित्रः जनेश्वरः त्रिगर्त-राजस्य सुतो व्यथय् ते वाहिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथोपस्थात् रथोपस्थ pos=n,g=m,c=5,n=s
निरमित्रः निरमित्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
त्रिगर्त त्रिगर्त pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
व्यथय् व्यथय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s