Original

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे ।जघान पृतनामध्ये भल्लेन परवीरहा ॥ २६ ॥

Segmented

सहदेवः ततस् क्रुद्धो निरमित्रम् महा-आहवे जघान पृतना-मध्ये भल्लेन पर-वीर-हा

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निरमित्रम् निरमित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पृतना पृतना pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s