Original

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा ।आरुरोह रथं राजन्निरमित्रस्य भारत ॥ २५ ॥

Segmented

हत-अश्वम् तु रथम् त्यक्त्वा दुर्मुखो विमनाः तदा आरुरोह रथम् राजन् निरमित्रस्य भारत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
विमनाः विमनस् pos=a,g=m,c=1,n=s
तदा तदा pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निरमित्रस्य निरमित्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s