Original

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः ।सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ॥ २४ ॥

Segmented

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद् धनुः सहदेवो रणे छित्त्वा तम् च विव्याध पञ्चभिः

Analysis

Word Lemma Parse
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
छित्त्वा छिद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p