Original

दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः ।जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ २२ ॥

Segmented

दुर्मुखस्य तु भल्लेन छित्त्वा केतुम् महा-बलः जघान चतुरो वाहान् चतुर्भिः निशितैः शरैः

Analysis

Word Lemma Parse
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
छित्त्वा छिद् pos=vi
केतुम् केतु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p